B 328-14 Janmakuṇḍalīphala

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 328/14
Title: Janmakuṇḍalīphala
Dimensions: 26 x 10.1 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2889
Remarks:


Reel No. B 328-14

Inventory No.: 26496

Title Janmakuṇḍalīphala

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

Size 27.5 x 11.0 cm

Folios 5

Foliation figures in the lower right-hand margin of verso under the word śivaḥ.

Date of Copying VS 1861

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5/2889

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ || ||

lagnasthito dinakaraḥ kurute aṃgapīḍāṃ

pṛthvī suto vitanute rudhiraprakopaṃ.

chāyāsutaḥ prakurute bahuduḥkhabhājaṃ

jīvendu(2)bhārgavabudhāḥ sukhakāṃtidā[[ḥ]] syuḥ 1

duḥkhāvahā dhanavināśakarāḥ pradiṣṭā

vittasthitā raviśanaiścarabhūmiputrāḥ

candro budhaḥ suragurur bhṛgu(3)nandano vā

nānāvidhaṃ dhanacayaṃ kurute dhanasthaḥ 2 (fol. 1v1–3)

«Sub-Colophon:»

iti śrījanmakuṃḍalikāphalam. || || śrījagadambikāyai namaḥ || ||

savat 1861 (fol. 2v8)

End

bhraṃśakleśaṃ śaṃ ca śatrupravṛddhiṃ

putrāt saukhyaṃ saukhyavṛddhiṃ tridoṣaṃ.

pī(2)ḍāṃ naiśvaṃ daurmanasyaṃ dhanāptiṃ

nānānarthaṃ bhānusūnus tanoti. 10

hānir naiśvaṃ svaṃ ca vairaṃ ca śokaṃ

vittaṃ vādaṃ pīḍanaṃ cāpi pāpaṃ.

(3)vairaṃ saukhyaṃ dravyahāniṃ prakuryād

rāhuḥ puṃsāṃ gocare ketur evaṃ 11 

iti gocaraphalam || || (fol. 5r1–3)

Microfilm Details

Reel No. B 328/14

Date of Filming 24-07-1972

Exposures 7

Used Copy Kathmandu

Type of Film positive

Remarks Fol. 1v and 2v filmed double

Catalogued by BK/JU

Date 26-09-2004

Bibliography